- वारण _vāraṇa
- वारण a. (-णी f.) [वृ-ल्यु ल्युट् वा] Warding off, resis- ting, opposing; मत्तवारणताम्राक्षो मत्तवारणवारणः Mb.3.146. 29.-णम् 1 Warding off, restraining, obstructing; न भवति बिसतन्तुर्वारणं वारणानाम् Bh.2.17.-2 An obstacle, impediment.-3 Resistance, opposition; अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम् Mb.5.138.2.-4 A door, gate (कवाट); बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ Rām.2.144.2.-5 Defending, guarding, protecting.-णः 1 An elephant; न भवति बिसन्ततुर्वारणं वारणानाम् Bh.2.17; Ku.5.7; R.12.93; वारी वारैः सस्मरे वारणानाम् Śi.18.56.-2 An armour, mail-coat.-3 The trunk of an elephant; बाहूत्तमैर्वारणवारणाभैर्निवार- यन्तौ परवारणाभौ Rām.6.4.21.-4 An elephant-hook; निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन् Dk.2.4.-Comp. -कृच्छ्रः a penance consisting in drinking only rice-water.-केसरः see नागकेसर.-पुष्पः a species of plant; श्यामान् वारणपुष्पांश्च तथा$ष्टपदिका लताः Mb.13.54.6.-बुषा, -बुसा -वल्लभा the plantain tree.-साह्वयम् N. of Hastināpura.-हस्तः a particular stringed instrument.
Sanskrit-English dictionary. 2013.